settings icon
share icon
प्रश्न

मया सद्य एव यीशौ विश्वास कृत...अधुना किमस्ति?

उत्तरम्


बर्धावनम्। भवता स्वजीवनपरिवर्तनस्य एक: निर्णय: स्वीकृत:। प्रायश: भवान् इदं पृच्छति यत् अग्रे किमस्ति? परमेश्वरेण सह निजयात्रां कथम् आरम्भं करवाणि? निम्नलिखितपञ्चवाक्यानि बाइबिल ग्रन्थस्य निर्देशन कुर्वन्ति। यदा स्वकीय जीवनयात्राविषये कश्चनप्रश्न: उद्भवति, तर्हि www.GotQuestions.org/Sanskrit द्रष्टव्यम्।

१. इदं सुनिश्चितव्यं यत् उद्धार: इति अर्थम् अवगच्छन्ति?

१ योहनस्य पत्रम् ५:१३ वदति यत्, “ईश्वरपुत्रस्य नाम्नि विश्वासकारिनो युष्मान् प्रत्येतानि मया लिखितानि तस्यभिप्रायोsयं यद् यूयम् अनन्तजीवनप्राप्ता इति जीनीयात तस्येश्वरपुत्तत्रस्य नाम्रि विश्वसेत च।” परमेश्वरस्य इच्छाति यत् वयं सर्वे उद्धारशब्दस्य अर्थम् अवगच्छेम। तस्य इच्छाति यत् निश्चितरूपेण आत्मविश्वास सिन: स्यु: येन वयं रक्षिता:। संक्षेपण अरमाभि: उद्धारसम्बन्धी मुख्यवार्ता: ध्यानव्या:

(क ) एतर्थं यत् सर्वौ: पापानि कृतानि। यत् किमपि अस्माभि: कृत: तेन परमेश्वर: अप्रसन्नोsस्ति (रोमिणस्य पत्रम् ३:२३)।

(ख) स्वपापनां कारणौ: वयं परमेश्वरात् अनन्तकालाय पृथक् अभवन् इति दण्डपात्रा वयम् (रोमिणस्य पत्रम् ६:२३)।

(ग) आस्माकं पापानां स्वयं दण्डभोवतुं यीशु: क्रूसे स्थित्वा मृत: (रोमिणस्य पत्रम् ५:८; २ करिन्थिनस्य पत्रम् ५:२१)। यीशु: अस्माकं स्थाने तं दण्डं स्वीकृतवान् यस्य वयम् अधिकारिण आस्म। मृतेषु यदा यीशु: जीवित: तेन इदं प्रमाणीयते यत् स: मृत्यु: एव अस्माकं पापनां प्रायाश्चितार्थं प्रर्याप्तम् आसीत्।

(घ) परमेश्वर सर्वेभ्य: क्षमां प्रदाति, उद्धारं च करोति। च: स्वविश्वासं यीशौ करोति - तस्य मृत्यौविश्वसिति तथा च इदमुड्गीकरोति यद् अस्माकं सर्देषां पापानां भार: तेन परमेश्वेरण यीशुरूपेण उढ (योहनलिखित: सुसंवाद ३:१६; रोमिणस्य पत्रम् ५:१; रोमिणस्य पत्रम् ८:1)।

अयमुद्धारसन्देश: । यदि भवद्धि: विश्वासाधारेण यीशुमेव उद्धारकर्तारूपेण स्वीकुर्वन्ति तर्हि भवन्त: रक्षित: सन्ति। भवतां पापानां शमनं जातम्। परमेश्वर: कदापि भवत: न त्यजाति न च गृह्वाति (रोमिणस्य पत्रम् ८:२८-२९; मथिलिखित: सुसंवाद २८:२०)। इदं स्मर्तव्यम्, यत् यीशुख्रीष्टे भवतामुद्धार: सुरक्षितोsस्ति (योहनलिखित: सुसंवाद १०:२८-२९)। यदि भवन्त: उद्धारकर्तारूपेण केवलं यीशौ विश्वसिन्ति तर्हि भवन्त: आस्वस्ता: भवितुं शक्नुवन्ति यत् स्वर्गे परमेश्वेरण सह भवन्त: अनन्तकालं भावत् स्थास्यन्ति!

२. एकस्या: उत्तमाया: कलीसियाया: अन्वेषणं क्रियताम् या खलु बाइबिल शिक्षाम् उपदिशाति।

कलीसिया इत्यस्यार्थ: गिरजागृहं चर्च भवनं न चिन्तयन्तु। कलीसिया इत्युक्ते जना:। इदं महत्वपूर्णं तथ्यमस्ति यत् ये जना: यीशौ विश्वसिन्ति ते परस्परं संगतिं कुर्वन्तु नाम। इदं कलीसियामा: प्रथममुद्देश्यमस्ति। यद्यपि भवद्भि पूर्णरूपेण यीशौ विश्वास: कृत: तथापि वयं बलात् इदं प्रोत्साहना कथनाम: यत् भवन्त: निज क्षेत्रे बाइबिलाधारित विश्वासिन: कलीसियाजना: अन्वेषणं कुर्वन्तु तथा अस्य ज्ञात्रा सह वार्तां कुर्वन्तु। यीशुख्रीष्टे नूतनविश्वासविषये परिचयं कारयन्तु।

कलीसिया इयस्य द्वितीयोद्देश्यमस्ति बाइबिलशिक्षाप्रदानम्। भवन्त: परमेश्वरनिर्देशान् स्वजीवने कथं स्थापयितुं शक्नुवन्ति। बाइबिल इत्यस्य अवगमन सफलो समर्थो च तथा ख्रीष्टीयाजीवन यापनस्य कुञ्जिका अस्ति। २ तीमुथियं पत्रम् ३:१६-१७ कथयति, “तत् सर्व्वे शास्त्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयुक्तं भवति तेन चेश्वरस्य लोको निपुण: सर्व्वेस्मै सत्कर्म्मणो सुसज्जश्च भवति।”

कलीसिया इस्तस्य तृतीयभुद्देश्यमस्ति आराधना। परमेश्वरद्वारा कृतेषु कार्येषु कृतज्ञाताज्ञापनकरणमेव आराधना इति। परमेश्वरेण वयं रक्षिता: स: अस्मासु स्निह्यति। अस्माकं कृते स: सर्वेषां वस्तुनां प्रबन्धनं करोति। परमेश्वर: अस्मांक मार्गदर्शंन करोति। स: अस्मान् निर्देशति। अस्माभि: तस्य धन्यवाद: किमर्थं न करणीय: अर्थात् अवश्यमेव करणीय:। तस्य् अन्त: करणे पवित्रता, धार्मिकता, प्रेम, दयालुता, अनुग्रह: आदि गुणा: पूरिता सन्ति। प्रकाशितं वाक्यम् ४:११ इदं घोषयति, “हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलम्। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वे ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वे सम्भूय निर्म्ममे।”

३. परमेश्वरे ध्यानकेन्द्रितकरणार्थं प्रतिदिनं समय: रक्षणीय:।

अस्माकं कृते प्रतिदिनं परमेश्वरे ध्यानकेन्द्रितकरणम् अतिमहत्वपूर्णम अस्ति। केचन जना: एवं “मौन समय:” इति कथयन्ति। अपरजना: एनं “भक्तिमननमिति” कथयन्ति, यतोहि अयं समय: तादृश: भवति यदा वयं परमेश्वरं प्रति समर्पिता: भवाम्:। केचन जना: एनं समयं प्रात:कालात् भिन्न स्वीकुर्वन्ति, यद्यपि केचनजना: सायंकालस्य समयं प्रथमं गणयन्ति। अनेन कोsपि भेद: नास्ति एव यत् एष: समय: क:? तथा कस्मिन् समये ध्यानं कुर्वन्ति इति। महत्वपूर्णमदिमस्ति यत् नियमितरूपेण परमेश्वरेण सह समयव्यतीतं कुर्वन्तु नाम अर्थात् तस्य ध्यानं कुर्वन्तु नाम। का वार्ता परमेश्वरमेलनस्य समयनिर्धारण करोति?

(क) प्रार्थना – परमेश्वरेण सह सरलविधिना वार्ता अभिव्यक्ति: एव प्रार्थना इति उक्ता भवति। स्वकीया-चिन्तादिसमस्यानां विषये परमेश्वरेण सह वार्ता करणीया। कथितव्यंच – हे ईश्वर, अस्गम्यं ज्ञानं देहि, अस्माकं मार्गदर्शनं च करू। स्वस्य आवश्यकतापूर्तये परमेश्वर: कथितव्य:। इदं ज्ञापनीयं यत् भगवति परमेश्वरे किंयत् स्निह्यन्ति। यत्किमवि स: भवद्वय: करोति तस्मै किंयत् धन्यवाद: कृत:। एता: सर्वा: वार्ता: प्रार्थना इति नाम्ना कथ्यते।

(ख) बाइबिल इत्यस्य अध्ययनकरणम् – कलीसियायां, रविवार-विद्यालये, बाइबिल-अध्ययनकक्षासु बाइबिलशिक्षाग्रहणातिरिक्तं बाइबिल इत्यस्य स्वाध्यायकरणस्य आवश्यकता अस्ति। बाइबिल इति ग्रन्थे एकस्य सफल मसीहीजनस्य जीवनं यापणा समस्तसामग्री प्रदत्ता अस्ति। यस्य महती आवश्यकता वर्तते भवते। अस्मिन् ग्रन्थे परमेश्वरद्वारा प्रदत्तं मार्गदर्शनं कृत्रम् अस्ति यत् सम्यक्निर्णय: स्वीकरणीय:। परमेश्वरच्छा ज्ञातव्या। अपरजनानां कथं रक्षा करणीया, आत्मिकविकास: कथं करणीय:। बाइबिल इति ग्रन्थ: अस्माकं कृते परमेश्वरवचनमस्ति। वयं स्वजीवनं आवश्यकरूपेण केन विधिना जीवनयापनं कुर्याम। एतदर्थ बाइबिल इति परमेश्वरस्य निर्देशपुस्तिका अस्ति येन स: प्रसन्नो भवेतु तथा च वयं सन्तुष्टि प्राप्नुम:।

४ तादृशोभि जनै: सह सम्बन्ध स्थापितव्य: ये खलु भवतां सहायतां कर्तुं शक्नुवन्ति।

१ करिन्थिनस्य पत्रम् १५:२३ अस्मान् बोधमति यत्, “कुरीतिनाम् अपाकरणम्, ‘कुसंगति उत्तमं चरित्रं नाशमति।’” यस्य प्रभाव: अस्माकम् ऊपरि न भवेत् तदर्थं वाइबिल इति ग्रन्थ: सतर्कं करोति अस्मान् इति। पापपूर्णगतिविधिषुसंलग्नै: जनै: सह समय-व्यतीतकरण तेष्वपि गतिविधिभि: परीक्षाकारणं भवत्येव। वयं मान् जनान् “निकषा” कसाग:। तेषां चरित्राणी प्रभाव: अस्माकं ऊपरि भवत्येव। अत एव इदं महत्वपूर्ण तथ्यमस्ति यत् ईदृक जनान् स्वकीयं परित: स्थापयेत् ये खलु प्रभौ स्निह्यन्ति तथा च तस्मै समर्पिता: स्यु:।

एकं मित्रं द्वे वा इदृशे स्त: ये कलिसियाषु उत्तमचरित्रयुक्त अन्वेषयत:। ये भवतां सहायतां कर्तुं शक्नुवन्ति। भवताम् उत्साहवर्धनमवि कुर्वन्ति (इब्रिणस्य पत्रम् ३:१३; १०:२४)। स्वमित्राणि प्रति कथयन्तु यत् ते रिक्तकाले भवतां गतिविधियां परमेश्वर सह सम्बन्धस्थानम् उत्तर-प्रत्युत्तंर कारयेयु:। तेsवश्यमेव प्रष्टव्या: यत् ते इत्थं कर्तुं शक्नुवन्ति न वा। अस्य अभिप्रायो एवं नास्ति यत् स्वमित्राणां परित्याग: करणीय: ये खलु यीशौ न विश्वसिन्ति यद्वा उद्धारकर्ता इति रूपे न जानन्ति। अधुना तानि कार्याणि नैव कर्तुं शक्नुर्वान भवन्त: अर्थात् खलु पूर्वं कुर्वन्ति स्म। केवलं ते जानीयु: यत् यीशुना तेषां जीवनं परिवर्तितम्। परमेश्वरं पार्थयन्तु यत् स्वमित्राणि बोधयितुं अवश्यमेव अवसरप्रद कुर्यात्।

५. बपतिस्मा गृहन्तु

बहव:जना बपतिस्मा विषये भ्रमन्ति। “बपतिस्मा” शब्दस्य अर्थ: अस्ति जले निमज्जनकरणम्। बपतिस्मा यीशौ स्वस्य नूतन विश्वासस्थापनम् तस्य अनुकरणं, तस्मै समर्पणञ्च बाइबिल ग्रन्थ द्वार उदघोषित: विधि: अस्ति। जले निमज्जनम् इदं द्योतमति वयम् यीशुना सह मृता:। जलात् बहिरागमनम् इदं सूचमति यत् वयं यीशुका सह पुनर्जीविता: इति। बपतिस्मा गृह्वात् इत्यस्यार्थ स्वयं यीशुना सह मृत्यु प्राप्ति:, तेज जीवितेन सह जीवनप्राप्ति: इति परिचयदानमस्ति (रोमिणस्य पत्रम् ६:३-४)।

बपतिस्मा स: नास्ति य: खलु भवत: रक्षति। बपतिस्मा न पापानां प्रक्षालनं करोति। बपतिस्मा तु केवलम् आज्ञाकारिताया: एक: पग: उद्धाराय केवलख्रीष्टे एव भवतां विश्वासस्य सार्वजनिक-उदघोषणा अस्ति। तस्य महत्वम् एतदर्थमस्ति यत् ख्रीष्ट निज विश्वास तथा तस्मै समर्पण् इत्यस्य उदघोषणा अस्ति। इदं भवन्तु: बपतिस्मा ग्रहीतुं सिद्धा: तत्परा: सन्ति तर्हि केनचित् पादरिणा सह वार्ता करणीया।

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

मया सद्य एव यीशौ विश्वास कृत...अधुना किमस्ति?
© Copyright Got Questions Ministries