settings icon
share icon
प्रश्न

किं यीशु परमेश्वर? किं यीशुना स्वस्य जीवनं परमेश्वररूपेण स्वीकृतम?

उत्तरम्


बाइबिल इति ग्रन्थे सुनिश्चितरूपेण विवरणं नैव प्राप्यतेsस्माभि:यत् यीशुना एतेणु शब्देषु कथितम्- “अहं परमेश्वर: अस्मि।” परञ्च तथापि अस्य अर्थ? नास्ति यत् कदापि न घोषणा कृता यत् स: परमेश्वर: नास्ति। उदाहरणार्थ (योहनलिखित: सुसंवाद १०:३०)। इत्यस्मिन् यीशो: शब्दान् पश्यन्तु - “अहं तथा पिता एकोरेव।” वयं यीशो: कथनं प्रति कृतां प्रतिक्रियां द्वव्द्वं करणीय: यत् स: परमेश्वर इति प्रमाणयति स्म। तस्मात् कारणादेव तै: प्रस्तरान् क्षेपणस्य इच्छा कृता। “...त्वं मनुष्ये सति परमेश्वर: कथं मखितुमर्हसि” (योहनलिखित: सुसंवाद १०:३३)। यहूदिन: सम्यक् रूपेण यीशो: कथनस्य अर्थम् अवगतवन्त:। अर्थात् तस्य ईश्वरीयप्रमाणत्वम्। ध्यात्वयं यत् परमेश्वरकथनं नैव अस्वीकरोति यीशु:। यदा यीशु इदं घोषयति यत् “अहं पिता च एको एव” (योहनलिखित: सुसंवाद १०:३०), तर्हि स: कथमन् आसीत् यत् स:, पितृस्वभाव: तत्त्वेस्मिन् एको एव। योहनलिखित: सुसंवाद ५:५८ इत्यस्य एकमुद्धरणमस्ति। - यीशुना घोषितं यत् अहं युष्मान् सत्यं ब्रबीमि - “इत: पूर्णं अहम् अब्रहामरूपेण उत्पन्नो जात:!” यै: यहुदिभि: एतत् कथनं श्रुतम् तदेव प्रतिक्रिया व्यक्ता कृता। ईशनिन्दाकारणात् ते प्रस्तरै: तं हन्टमिच्छन्ति स्म यथा मूसा व्यवस्था आदेश: कृत: आसीत् (लेवीया २४:१५)।

योहन यीशो: ईश्वरत्वं पुन: स्मारमति यत् – “वचनं परमेश्वर: आसीत् तथा च वचनमेव देहधारीरूपेण अभवत्” (योहनलिखित: सुसंवाद १:१; १:१४)। इमे आयता: स्पष्टरूपेण सड्केयति यत् यीशु एव देहरूपे परमेश्वर: अस्ति। प्रेरितानां कर्म्मणामाख्यानम् २०:२८ अनुसारं “त्वं परमेश्वस्य कलीसियाया: रक्षां कुरू येन यीशुना स्वस्यरक्ते दत्वा क्रीत:।” येन कलीसिया क्रीता सा खलु परमेश्वरस्य अस्ति यस्य मूल्यं यीशो: रक्तद्वारा प्रेरितानां कर्म्मणामाख्यानम् २०:२८ अस्मान् बोधमीत यत् परमेश्वरेण एव तस्य कलीसिया कृता स्वस्यरक्तद्वारा । अत एव यीशु एव परमेश्वर अस्ति:!

थोमा नामको शिष्य: यीशुसम्बन्धं घोषितवान् यत् – “हे मम प्रभो! हे मम परमेश्वर¬” (योहनलिखित: सुसंवाद २०:२८)। यीशुना स्वस्य वचनं न परिवर्तितम्। तीतुंस्य पत्रम् २:१३ अनुसारं स: अस्माकं परमेश्वर: उद्धारकर्ता च, यीशुख्रीष्टोस्य आगमानाय प्रतीक्षां कर्तुम् उत्साहितं करोति (द्रष्टव्य २ पित्रस्य पत्रम् १:१)। इब्रिणस्य पत्रम् १:८ द्वारा पितु: यीशो: कृत इदं घोषितम् यत् – “हे परमेश्वर! परञ्च पुत्रविषये कथितम् – हे परमेश्वर! तव सिंहासनं युगानुयुगं स्थास्यति। तव राज्यस्य राजदण्डमेव न्यायस्य राजदण्डोsस्ति।” पितरं परमेश्वरबोधनेन निश्चय: भवति यत् यीशु एव परमेश्वर: अस्ति।

प्रकाशितं वाक्ये, एक स्वर्गदूत प्ररेति योहन केवलं परमेश्वरराय दण्डवत् प्रणामं कर्तुं निर्दिशति (प्रकाशितं वाक्यम् १९:१०)। पवित्रशास्त्रे कतिवारं यीशुना आराधना प्राप्ता आस्ति (मथिलिखित: सुसंवाद २:११, १४:३३, २८:९,१७; लूकलिखित: सुसंवाद २४:५२; योहनलिखित: सुसंवाद ९:३८)। तेन जना: कदापि न बोधिता: यत् तस्य आराधनां न कुर्चन्तु इति। यथा स्वर्गदूतेन प्रकाशितवाक्येषु कथितम। अत्र केचन आयता: पवित्रशास्त्राणां सन्दर्भो: सन्ति ये खलु यीशुं परमेश्वर इति प्रमाणयति।

बहुमहत्वपूर्णकारणमिदमस्ति यत् यीशु: परमेश्वर: भविष्यत्व: एव। यतोहि यीशु: परमेश्वर: नास्ति तर्हि तस्य मृत्यु: समस्त विश्वस्य पापानां भारं वोढूं पर्याप्तं नैव भवितुं शक्नोति (योहनलिखित: सुसंवाद २:२)। यदि स: परमेश्वर: न अभिविष्यत् तर्हि केवलं यीशुमात्रैष एक: सृजशील प्राणी अभविष्यत्। स सर्वव्याथिन: ईश्वरस्य तुरन्त: पापानां भारं न वोढूं शक्नोति स्म: अर्थात् सर्वेषां कृते एतत् मूल्यं पर्याप्तं नासीत्। केवलं परमेश्वर एव एतत् सर्वं कर्तुं शक्नोति (२ करिन्थिनस्य पत्रम् ५:२१), स: मुर्तं शक्नोति, पुन: जीवितुं शक्नोति। मृत्यु-पापयो: ऊपरि स्वस्य विजयं प्रमाणयति।

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

किं यीशु परमेश्वर? किं यीशुना स्वस्य जीवनं परमेश्वररूपेण स्वीकृतम?
© Copyright Got Questions Ministries